सुबन्तावली ?कुशिष्यRoma |
---|
पुमान् | एक | द्वि | बहु |
---|---|---|---|
प्रथमा | कुशिष्यः | कुशिष्यौ | कुशिष्याः |
सम्बोधनम् | कुशिष्य | कुशिष्यौ | कुशिष्याः |
द्वितीया | कुशिष्यम् | कुशिष्यौ | कुशिष्यान् |
तृतीया | कुशिष्येण | कुशिष्याभ्याम् | कुशिष्यैः कुशिष्येभिः |
चतुर्थी | कुशिष्याय | कुशिष्याभ्याम् | कुशिष्येभ्यः |
पञ्चमी | कुशिष्यात् | कुशिष्याभ्याम् | कुशिष्येभ्यः |
षष्ठी | कुशिष्यस्य | कुशिष्ययोः | कुशिष्याणाम् |
सप्तमी | कुशिष्ये | कुशिष्ययोः | कुशिष्येषु |