Declension table of ?kuśiṣya

Deva

MasculineSingularDualPlural
Nominativekuśiṣyaḥ kuśiṣyau kuśiṣyāḥ
Vocativekuśiṣya kuśiṣyau kuśiṣyāḥ
Accusativekuśiṣyam kuśiṣyau kuśiṣyān
Instrumentalkuśiṣyeṇa kuśiṣyābhyām kuśiṣyaiḥ kuśiṣyebhiḥ
Dativekuśiṣyāya kuśiṣyābhyām kuśiṣyebhyaḥ
Ablativekuśiṣyāt kuśiṣyābhyām kuśiṣyebhyaḥ
Genitivekuśiṣyasya kuśiṣyayoḥ kuśiṣyāṇām
Locativekuśiṣye kuśiṣyayoḥ kuśiṣyeṣu

Compound kuśiṣya -

Adverb -kuśiṣyam -kuśiṣyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria