Declension table of kuśeśayamaya

Deva

MasculineSingularDualPlural
Nominativekuśeśayamayaḥ kuśeśayamayau kuśeśayamayāḥ
Vocativekuśeśayamaya kuśeśayamayau kuśeśayamayāḥ
Accusativekuśeśayamayam kuśeśayamayau kuśeśayamayān
Instrumentalkuśeśayamayena kuśeśayamayābhyām kuśeśayamayaiḥ kuśeśayamayebhiḥ
Dativekuśeśayamayāya kuśeśayamayābhyām kuśeśayamayebhyaḥ
Ablativekuśeśayamayāt kuśeśayamayābhyām kuśeśayamayebhyaḥ
Genitivekuśeśayamayasya kuśeśayamayayoḥ kuśeśayamayānām
Locativekuśeśayamaye kuśeśayamayayoḥ kuśeśayamayeṣu

Compound kuśeśayamaya -

Adverb -kuśeśayamayam -kuśeśayamayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria