सुबन्तावली कुशेशयमय

Roma

पुमान्एकद्विबहु
प्रथमाकुशेशयमयः कुशेशयमयौ कुशेशयमयाः
सम्बोधनम्कुशेशयमय कुशेशयमयौ कुशेशयमयाः
द्वितीयाकुशेशयमयम् कुशेशयमयौ कुशेशयमयान्
तृतीयाकुशेशयमयेन कुशेशयमयाभ्याम् कुशेशयमयैः कुशेशयमयेभिः
चतुर्थीकुशेशयमयाय कुशेशयमयाभ्याम् कुशेशयमयेभ्यः
पञ्चमीकुशेशयमयात् कुशेशयमयाभ्याम् कुशेशयमयेभ्यः
षष्ठीकुशेशयमयस्य कुशेशयमययोः कुशेशयमयानाम्
सप्तमीकुशेशयमये कुशेशयमययोः कुशेशयमयेषु

समास कुशेशयमय

अव्यय ॰कुशेशयमयम् ॰कुशेशयमयात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria