Declension table of ?kūṭayiṣyantīDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | kūṭayiṣyantī | kūṭayiṣyantyau | kūṭayiṣyantyaḥ |
Vocative | kūṭayiṣyanti | kūṭayiṣyantyau | kūṭayiṣyantyaḥ |
Accusative | kūṭayiṣyantīm | kūṭayiṣyantyau | kūṭayiṣyantīḥ |
Instrumental | kūṭayiṣyantyā | kūṭayiṣyantībhyām | kūṭayiṣyantībhiḥ |
Dative | kūṭayiṣyantyai | kūṭayiṣyantībhyām | kūṭayiṣyantībhyaḥ |
Ablative | kūṭayiṣyantyāḥ | kūṭayiṣyantībhyām | kūṭayiṣyantībhyaḥ |
Genitive | kūṭayiṣyantyāḥ | kūṭayiṣyantyoḥ | kūṭayiṣyantīnām |
Locative | kūṭayiṣyantyām | kūṭayiṣyantyoḥ | kūṭayiṣyantīṣu |