सुबन्तावली ?कूटयिष्यन्ती

Roma

स्त्रीएकद्विबहु
प्रथमाकूटयिष्यन्ती कूटयिष्यन्त्यौ कूटयिष्यन्त्यः
सम्बोधनम्कूटयिष्यन्ति कूटयिष्यन्त्यौ कूटयिष्यन्त्यः
द्वितीयाकूटयिष्यन्तीम् कूटयिष्यन्त्यौ कूटयिष्यन्तीः
तृतीयाकूटयिष्यन्त्या कूटयिष्यन्तीभ्याम् कूटयिष्यन्तीभिः
चतुर्थीकूटयिष्यन्त्यै कूटयिष्यन्तीभ्याम् कूटयिष्यन्तीभ्यः
पञ्चमीकूटयिष्यन्त्याः कूटयिष्यन्तीभ्याम् कूटयिष्यन्तीभ्यः
षष्ठीकूटयिष्यन्त्याः कूटयिष्यन्त्योः कूटयिष्यन्तीनाम्
सप्तमीकूटयिष्यन्त्याम् कूटयिष्यन्त्योः कूटयिष्यन्तीषु

समास कूटयिष्यन्ति कूटयिष्यन्ती

अव्यय ॰कूटयिष्यन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria