सुबन्तावली कूटस्थनित्य

Roma

पुमान्एकद्विबहु
प्रथमाकूटस्थनित्यः कूटस्थनित्यौ कूटस्थनित्याः
सम्बोधनम्कूटस्थनित्य कूटस्थनित्यौ कूटस्थनित्याः
द्वितीयाकूटस्थनित्यम् कूटस्थनित्यौ कूटस्थनित्यान्
तृतीयाकूटस्थनित्येन कूटस्थनित्याभ्याम् कूटस्थनित्यैः कूटस्थनित्येभिः
चतुर्थीकूटस्थनित्याय कूटस्थनित्याभ्याम् कूटस्थनित्येभ्यः
पञ्चमीकूटस्थनित्यात् कूटस्थनित्याभ्याम् कूटस्थनित्येभ्यः
षष्ठीकूटस्थनित्यस्य कूटस्थनित्ययोः कूटस्थनित्यानाम्
सप्तमीकूटस्थनित्ये कूटस्थनित्ययोः कूटस्थनित्येषु

समास कूटस्थनित्य

अव्यय ॰कूटस्थनित्यम् ॰कूटस्थनित्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria