Declension table of kūṭasthanitya

Deva

MasculineSingularDualPlural
Nominativekūṭasthanityaḥ kūṭasthanityau kūṭasthanityāḥ
Vocativekūṭasthanitya kūṭasthanityau kūṭasthanityāḥ
Accusativekūṭasthanityam kūṭasthanityau kūṭasthanityān
Instrumentalkūṭasthanityena kūṭasthanityābhyām kūṭasthanityaiḥ kūṭasthanityebhiḥ
Dativekūṭasthanityāya kūṭasthanityābhyām kūṭasthanityebhyaḥ
Ablativekūṭasthanityāt kūṭasthanityābhyām kūṭasthanityebhyaḥ
Genitivekūṭasthanityasya kūṭasthanityayoḥ kūṭasthanityānām
Locativekūṭasthanitye kūṭasthanityayoḥ kūṭasthanityeṣu

Compound kūṭasthanitya -

Adverb -kūṭasthanityam -kūṭasthanityāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria