सुबन्तावली ?कूडयिष्यन्ती

Roma

स्त्रीएकद्विबहु
प्रथमाकूडयिष्यन्ती कूडयिष्यन्त्यौ कूडयिष्यन्त्यः
सम्बोधनम्कूडयिष्यन्ति कूडयिष्यन्त्यौ कूडयिष्यन्त्यः
द्वितीयाकूडयिष्यन्तीम् कूडयिष्यन्त्यौ कूडयिष्यन्तीः
तृतीयाकूडयिष्यन्त्या कूडयिष्यन्तीभ्याम् कूडयिष्यन्तीभिः
चतुर्थीकूडयिष्यन्त्यै कूडयिष्यन्तीभ्याम् कूडयिष्यन्तीभ्यः
पञ्चमीकूडयिष्यन्त्याः कूडयिष्यन्तीभ्याम् कूडयिष्यन्तीभ्यः
षष्ठीकूडयिष्यन्त्याः कूडयिष्यन्त्योः कूडयिष्यन्तीनाम्
सप्तमीकूडयिष्यन्त्याम् कूडयिष्यन्त्योः कूडयिष्यन्तीषु

समास कूडयिष्यन्ति कूडयिष्यन्ती

अव्यय ॰कूडयिष्यन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria