Declension table of ?kutūhalavatī

Deva

FeminineSingularDualPlural
Nominativekutūhalavatī kutūhalavatyau kutūhalavatyaḥ
Vocativekutūhalavati kutūhalavatyau kutūhalavatyaḥ
Accusativekutūhalavatīm kutūhalavatyau kutūhalavatīḥ
Instrumentalkutūhalavatyā kutūhalavatībhyām kutūhalavatībhiḥ
Dativekutūhalavatyai kutūhalavatībhyām kutūhalavatībhyaḥ
Ablativekutūhalavatyāḥ kutūhalavatībhyām kutūhalavatībhyaḥ
Genitivekutūhalavatyāḥ kutūhalavatyoḥ kutūhalavatīnām
Locativekutūhalavatyām kutūhalavatyoḥ kutūhalavatīṣu

Compound kutūhalavati - kutūhalavatī -

Adverb -kutūhalavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria