सुबन्तावली ?कुतूहलवती

Roma

स्त्रीएकद्विबहु
प्रथमाकुतूहलवती कुतूहलवत्यौ कुतूहलवत्यः
सम्बोधनम्कुतूहलवति कुतूहलवत्यौ कुतूहलवत्यः
द्वितीयाकुतूहलवतीम् कुतूहलवत्यौ कुतूहलवतीः
तृतीयाकुतूहलवत्या कुतूहलवतीभ्याम् कुतूहलवतीभिः
चतुर्थीकुतूहलवत्यै कुतूहलवतीभ्याम् कुतूहलवतीभ्यः
पञ्चमीकुतूहलवत्याः कुतूहलवतीभ्याम् कुतूहलवतीभ्यः
षष्ठीकुतूहलवत्याः कुतूहलवत्योः कुतूहलवतीनाम्
सप्तमीकुतूहलवत्याम् कुतूहलवत्योः कुतूहलवतीषु

समास कुतूहलवति कुतूहलवती

अव्यय ॰कुतूहलवति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria