Declension table of ?kutsayiṣyantī

Deva

FeminineSingularDualPlural
Nominativekutsayiṣyantī kutsayiṣyantyau kutsayiṣyantyaḥ
Vocativekutsayiṣyanti kutsayiṣyantyau kutsayiṣyantyaḥ
Accusativekutsayiṣyantīm kutsayiṣyantyau kutsayiṣyantīḥ
Instrumentalkutsayiṣyantyā kutsayiṣyantībhyām kutsayiṣyantībhiḥ
Dativekutsayiṣyantyai kutsayiṣyantībhyām kutsayiṣyantībhyaḥ
Ablativekutsayiṣyantyāḥ kutsayiṣyantībhyām kutsayiṣyantībhyaḥ
Genitivekutsayiṣyantyāḥ kutsayiṣyantyoḥ kutsayiṣyantīnām
Locativekutsayiṣyantyām kutsayiṣyantyoḥ kutsayiṣyantīṣu

Compound kutsayiṣyanti - kutsayiṣyantī -

Adverb -kutsayiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria