सुबन्तावली ?कुत्सयिष्यन्ती

Roma

स्त्रीएकद्विबहु
प्रथमाकुत्सयिष्यन्ती कुत्सयिष्यन्त्यौ कुत्सयिष्यन्त्यः
सम्बोधनम्कुत्सयिष्यन्ति कुत्सयिष्यन्त्यौ कुत्सयिष्यन्त्यः
द्वितीयाकुत्सयिष्यन्तीम् कुत्सयिष्यन्त्यौ कुत्सयिष्यन्तीः
तृतीयाकुत्सयिष्यन्त्या कुत्सयिष्यन्तीभ्याम् कुत्सयिष्यन्तीभिः
चतुर्थीकुत्सयिष्यन्त्यै कुत्सयिष्यन्तीभ्याम् कुत्सयिष्यन्तीभ्यः
पञ्चमीकुत्सयिष्यन्त्याः कुत्सयिष्यन्तीभ्याम् कुत्सयिष्यन्तीभ्यः
षष्ठीकुत्सयिष्यन्त्याः कुत्सयिष्यन्त्योः कुत्सयिष्यन्तीनाम्
सप्तमीकुत्सयिष्यन्त्याम् कुत्सयिष्यन्त्योः कुत्सयिष्यन्तीषु

समास कुत्सयिष्यन्ति कुत्सयिष्यन्ती

अव्यय ॰कुत्सयिष्यन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria