Declension table of ?kutāpasa

Deva

MasculineSingularDualPlural
Nominativekutāpasaḥ kutāpasau kutāpasāḥ
Vocativekutāpasa kutāpasau kutāpasāḥ
Accusativekutāpasam kutāpasau kutāpasān
Instrumentalkutāpasena kutāpasābhyām kutāpasaiḥ kutāpasebhiḥ
Dativekutāpasāya kutāpasābhyām kutāpasebhyaḥ
Ablativekutāpasāt kutāpasābhyām kutāpasebhyaḥ
Genitivekutāpasasya kutāpasayoḥ kutāpasānām
Locativekutāpase kutāpasayoḥ kutāpaseṣu

Compound kutāpasa -

Adverb -kutāpasam -kutāpasāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria