सुबन्तावली ?कुतापस

Roma

पुमान्एकद्विबहु
प्रथमाकुतापसः कुतापसौ कुतापसाः
सम्बोधनम्कुतापस कुतापसौ कुतापसाः
द्वितीयाकुतापसम् कुतापसौ कुतापसान्
तृतीयाकुतापसेन कुतापसाभ्याम् कुतापसैः कुतापसेभिः
चतुर्थीकुतापसाय कुतापसाभ्याम् कुतापसेभ्यः
पञ्चमीकुतापसात् कुतापसाभ्याम् कुतापसेभ्यः
षष्ठीकुतापसस्य कुतापसयोः कुतापसानाम्
सप्तमीकुतापसे कुतापसयोः कुतापसेषु

समास कुतापस

अव्यय ॰कुतापसम् ॰कुतापसात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria