Declension table of ?kusumayiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativekusumayiṣyamāṇā kusumayiṣyamāṇe kusumayiṣyamāṇāḥ
Vocativekusumayiṣyamāṇe kusumayiṣyamāṇe kusumayiṣyamāṇāḥ
Accusativekusumayiṣyamāṇām kusumayiṣyamāṇe kusumayiṣyamāṇāḥ
Instrumentalkusumayiṣyamāṇayā kusumayiṣyamāṇābhyām kusumayiṣyamāṇābhiḥ
Dativekusumayiṣyamāṇāyai kusumayiṣyamāṇābhyām kusumayiṣyamāṇābhyaḥ
Ablativekusumayiṣyamāṇāyāḥ kusumayiṣyamāṇābhyām kusumayiṣyamāṇābhyaḥ
Genitivekusumayiṣyamāṇāyāḥ kusumayiṣyamāṇayoḥ kusumayiṣyamāṇānām
Locativekusumayiṣyamāṇāyām kusumayiṣyamāṇayoḥ kusumayiṣyamāṇāsu

Adverb -kusumayiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria