सुबन्तावली ?कुसुमयिष्यमाणा

Roma

स्त्रीएकद्विबहु
प्रथमाकुसुमयिष्यमाणा कुसुमयिष्यमाणे कुसुमयिष्यमाणाः
सम्बोधनम्कुसुमयिष्यमाणे कुसुमयिष्यमाणे कुसुमयिष्यमाणाः
द्वितीयाकुसुमयिष्यमाणाम् कुसुमयिष्यमाणे कुसुमयिष्यमाणाः
तृतीयाकुसुमयिष्यमाणया कुसुमयिष्यमाणाभ्याम् कुसुमयिष्यमाणाभिः
चतुर्थीकुसुमयिष्यमाणायै कुसुमयिष्यमाणाभ्याम् कुसुमयिष्यमाणाभ्यः
पञ्चमीकुसुमयिष्यमाणायाः कुसुमयिष्यमाणाभ्याम् कुसुमयिष्यमाणाभ्यः
षष्ठीकुसुमयिष्यमाणायाः कुसुमयिष्यमाणयोः कुसुमयिष्यमाणानाम्
सप्तमीकुसुमयिष्यमाणायाम् कुसुमयिष्यमाणयोः कुसुमयिष्यमाणासु

अव्यय ॰कुसुमयिष्यमाणम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria