सुबन्तावली कुलार्णवतन्त्र

Roma

नपुंसकम्एकद्विबहु
प्रथमाकुलार्णवतन्त्रम् कुलार्णवतन्त्रे कुलार्णवतन्त्राणि
सम्बोधनम्कुलार्णवतन्त्र कुलार्णवतन्त्रे कुलार्णवतन्त्राणि
द्वितीयाकुलार्णवतन्त्रम् कुलार्णवतन्त्रे कुलार्णवतन्त्राणि
तृतीयाकुलार्णवतन्त्रेण कुलार्णवतन्त्राभ्याम् कुलार्णवतन्त्रैः
चतुर्थीकुलार्णवतन्त्राय कुलार्णवतन्त्राभ्याम् कुलार्णवतन्त्रेभ्यः
पञ्चमीकुलार्णवतन्त्रात् कुलार्णवतन्त्राभ्याम् कुलार्णवतन्त्रेभ्यः
षष्ठीकुलार्णवतन्त्रस्य कुलार्णवतन्त्रयोः कुलार्णवतन्त्राणाम्
सप्तमीकुलार्णवतन्त्रे कुलार्णवतन्त्रयोः कुलार्णवतन्त्रेषु

समास कुलार्णवतन्त्र

अव्यय ॰कुलार्णवतन्त्रम् ॰कुलार्णवतन्त्रात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria