सुबन्तावली कुलार्णव

Roma

पुमान्एकद्विबहु
प्रथमाकुलार्णवः कुलार्णवौ कुलार्णवाः
सम्बोधनम्कुलार्णव कुलार्णवौ कुलार्णवाः
द्वितीयाकुलार्णवम् कुलार्णवौ कुलार्णवान्
तृतीयाकुलार्णवेन कुलार्णवाभ्याम् कुलार्णवैः कुलार्णवेभिः
चतुर्थीकुलार्णवाय कुलार्णवाभ्याम् कुलार्णवेभ्यः
पञ्चमीकुलार्णवात् कुलार्णवाभ्याम् कुलार्णवेभ्यः
षष्ठीकुलार्णवस्य कुलार्णवयोः कुलार्णवानाम्
सप्तमीकुलार्णवे कुलार्णवयोः कुलार्णवेषु

समास कुलार्णव

अव्यय ॰कुलार्णवम् ॰कुलार्णवात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria