Declension table of kukkuṭamayūrī

Deva

FeminineSingularDualPlural
Nominativekukkuṭamayūrī kukkuṭamayūryau kukkuṭamayūryaḥ
Vocativekukkuṭamayūri kukkuṭamayūryau kukkuṭamayūryaḥ
Accusativekukkuṭamayūrīm kukkuṭamayūryau kukkuṭamayūrīḥ
Instrumentalkukkuṭamayūryā kukkuṭamayūrībhyām kukkuṭamayūrībhiḥ
Dativekukkuṭamayūryai kukkuṭamayūrībhyām kukkuṭamayūrībhyaḥ
Ablativekukkuṭamayūryāḥ kukkuṭamayūrībhyām kukkuṭamayūrībhyaḥ
Genitivekukkuṭamayūryāḥ kukkuṭamayūryoḥ kukkuṭamayūrīṇām
Locativekukkuṭamayūryām kukkuṭamayūryoḥ kukkuṭamayūrīṣu

Compound kukkuṭamayūri - kukkuṭamayūrī -

Adverb -kukkuṭamayūri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria