सुबन्तावली कुक्कुटमयूरी

Roma

स्त्रीएकद्विबहु
प्रथमाकुक्कुटमयूरी कुक्कुटमयूर्यौ कुक्कुटमयूर्यः
सम्बोधनम्कुक्कुटमयूरि कुक्कुटमयूर्यौ कुक्कुटमयूर्यः
द्वितीयाकुक्कुटमयूरीम् कुक्कुटमयूर्यौ कुक्कुटमयूरीः
तृतीयाकुक्कुटमयूर्या कुक्कुटमयूरीभ्याम् कुक्कुटमयूरीभिः
चतुर्थीकुक्कुटमयूर्यै कुक्कुटमयूरीभ्याम् कुक्कुटमयूरीभ्यः
पञ्चमीकुक्कुटमयूर्याः कुक्कुटमयूरीभ्याम् कुक्कुटमयूरीभ्यः
षष्ठीकुक्कुटमयूर्याः कुक्कुटमयूर्योः कुक्कुटमयूरीणाम्
सप्तमीकुक्कुटमयूर्याम् कुक्कुटमयूर्योः कुक्कुटमयूरीषु

समास कुक्कुटमयूरि कुक्कुटमयूरी

अव्यय ॰कुक्कुटमयूरि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria