सुबन्तावली ?कुहयिष्यन्ती

Roma

स्त्रीएकद्विबहु
प्रथमाकुहयिष्यन्ती कुहयिष्यन्त्यौ कुहयिष्यन्त्यः
सम्बोधनम्कुहयिष्यन्ति कुहयिष्यन्त्यौ कुहयिष्यन्त्यः
द्वितीयाकुहयिष्यन्तीम् कुहयिष्यन्त्यौ कुहयिष्यन्तीः
तृतीयाकुहयिष्यन्त्या कुहयिष्यन्तीभ्याम् कुहयिष्यन्तीभिः
चतुर्थीकुहयिष्यन्त्यै कुहयिष्यन्तीभ्याम् कुहयिष्यन्तीभ्यः
पञ्चमीकुहयिष्यन्त्याः कुहयिष्यन्तीभ्याम् कुहयिष्यन्तीभ्यः
षष्ठीकुहयिष्यन्त्याः कुहयिष्यन्त्योः कुहयिष्यन्तीनाम्
सप्तमीकुहयिष्यन्त्याम् कुहयिष्यन्त्योः कुहयिष्यन्तीषु

समास कुहयिष्यन्ति कुहयिष्यन्ती

अव्यय ॰कुहयिष्यन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria