Declension table of ?kuṭṭayitavya

Deva

MasculineSingularDualPlural
Nominativekuṭṭayitavyaḥ kuṭṭayitavyau kuṭṭayitavyāḥ
Vocativekuṭṭayitavya kuṭṭayitavyau kuṭṭayitavyāḥ
Accusativekuṭṭayitavyam kuṭṭayitavyau kuṭṭayitavyān
Instrumentalkuṭṭayitavyena kuṭṭayitavyābhyām kuṭṭayitavyaiḥ kuṭṭayitavyebhiḥ
Dativekuṭṭayitavyāya kuṭṭayitavyābhyām kuṭṭayitavyebhyaḥ
Ablativekuṭṭayitavyāt kuṭṭayitavyābhyām kuṭṭayitavyebhyaḥ
Genitivekuṭṭayitavyasya kuṭṭayitavyayoḥ kuṭṭayitavyānām
Locativekuṭṭayitavye kuṭṭayitavyayoḥ kuṭṭayitavyeṣu

Compound kuṭṭayitavya -

Adverb -kuṭṭayitavyam -kuṭṭayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria