सुबन्तावली ?कुट्टयितव्यRoma |
---|
पुमान् | एक | द्वि | बहु |
---|---|---|---|
प्रथमा | कुट्टयितव्यः | कुट्टयितव्यौ | कुट्टयितव्याः |
सम्बोधनम् | कुट्टयितव्य | कुट्टयितव्यौ | कुट्टयितव्याः |
द्वितीया | कुट्टयितव्यम् | कुट्टयितव्यौ | कुट्टयितव्यान् |
तृतीया | कुट्टयितव्येन | कुट्टयितव्याभ्याम् | कुट्टयितव्यैः |
चतुर्थी | कुट्टयितव्याय | कुट्टयितव्याभ्याम् | कुट्टयितव्येभ्यः |
पञ्चमी | कुट्टयितव्यात् | कुट्टयितव्याभ्याम् | कुट्टयितव्येभ्यः |
षष्ठी | कुट्टयितव्यस्य | कुट्टयितव्ययोः | कुट्टयितव्यानाम् |
सप्तमी | कुट्टयितव्ये | कुट्टयितव्ययोः | कुट्टयितव्येषु |