Declension table of ?kuṭṭayiṣyantī

Deva

FeminineSingularDualPlural
Nominativekuṭṭayiṣyantī kuṭṭayiṣyantyau kuṭṭayiṣyantyaḥ
Vocativekuṭṭayiṣyanti kuṭṭayiṣyantyau kuṭṭayiṣyantyaḥ
Accusativekuṭṭayiṣyantīm kuṭṭayiṣyantyau kuṭṭayiṣyantīḥ
Instrumentalkuṭṭayiṣyantyā kuṭṭayiṣyantībhyām kuṭṭayiṣyantībhiḥ
Dativekuṭṭayiṣyantyai kuṭṭayiṣyantībhyām kuṭṭayiṣyantībhyaḥ
Ablativekuṭṭayiṣyantyāḥ kuṭṭayiṣyantībhyām kuṭṭayiṣyantībhyaḥ
Genitivekuṭṭayiṣyantyāḥ kuṭṭayiṣyantyoḥ kuṭṭayiṣyantīnām
Locativekuṭṭayiṣyantyām kuṭṭayiṣyantyoḥ kuṭṭayiṣyantīṣu

Compound kuṭṭayiṣyanti - kuṭṭayiṣyantī -

Adverb -kuṭṭayiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria