सुबन्तावली ?कुट्टयिष्यन्ती

Roma

स्त्रीएकद्विबहु
प्रथमाकुट्टयिष्यन्ती कुट्टयिष्यन्त्यौ कुट्टयिष्यन्त्यः
सम्बोधनम्कुट्टयिष्यन्ति कुट्टयिष्यन्त्यौ कुट्टयिष्यन्त्यः
द्वितीयाकुट्टयिष्यन्तीम् कुट्टयिष्यन्त्यौ कुट्टयिष्यन्तीः
तृतीयाकुट्टयिष्यन्त्या कुट्टयिष्यन्तीभ्याम् कुट्टयिष्यन्तीभिः
चतुर्थीकुट्टयिष्यन्त्यै कुट्टयिष्यन्तीभ्याम् कुट्टयिष्यन्तीभ्यः
पञ्चमीकुट्टयिष्यन्त्याः कुट्टयिष्यन्तीभ्याम् कुट्टयिष्यन्तीभ्यः
षष्ठीकुट्टयिष्यन्त्याः कुट्टयिष्यन्त्योः कुट्टयिष्यन्तीनाम्
सप्तमीकुट्टयिष्यन्त्याम् कुट्टयिष्यन्त्योः कुट्टयिष्यन्तीषु

समास कुट्टयिष्यन्ति कुट्टयिष्यन्ती

अव्यय ॰कुट्टयिष्यन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria