Declension table of kuṭṭayatDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | kuṭṭayat | kuṭṭayantī kuṭṭayatī | kuṭṭayanti |
Vocative | kuṭṭayat | kuṭṭayantī kuṭṭayatī | kuṭṭayanti |
Accusative | kuṭṭayat | kuṭṭayantī kuṭṭayatī | kuṭṭayanti |
Instrumental | kuṭṭayatā | kuṭṭayadbhyām | kuṭṭayadbhiḥ |
Dative | kuṭṭayate | kuṭṭayadbhyām | kuṭṭayadbhyaḥ |
Ablative | kuṭṭayataḥ | kuṭṭayadbhyām | kuṭṭayadbhyaḥ |
Genitive | kuṭṭayataḥ | kuṭṭayatoḥ | kuṭṭayatām |
Locative | kuṭṭayati | kuṭṭayatoḥ | kuṭṭayatsu |