सुबन्तावली ?कुट्टयत्

Roma

नपुंसकम्एकद्विबहु
प्रथमाकुट्टयत् कुट्टयन्ती कुट्टयती कुट्टयन्ति
सम्बोधनम्कुट्टयत् कुट्टयन्ती कुट्टयती कुट्टयन्ति
द्वितीयाकुट्टयत् कुट्टयन्ती कुट्टयती कुट्टयन्ति
तृतीयाकुट्टयता कुट्टयद्भ्याम् कुट्टयद्भिः
चतुर्थीकुट्टयते कुट्टयद्भ्याम् कुट्टयद्भ्यः
पञ्चमीकुट्टयतः कुट्टयद्भ्याम् कुट्टयद्भ्यः
षष्ठीकुट्टयतः कुट्टयतोः कुट्टयताम्
सप्तमीकुट्टयति कुट्टयतोः कुट्टयत्सु

अव्यय ॰कुट्टयतम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria