सुबन्तावली कुष्ठान्वित

Roma

पुमान्एकद्विबहु
प्रथमाकुष्ठान्वितः कुष्ठान्वितौ कुष्ठान्विताः
सम्बोधनम्कुष्ठान्वित कुष्ठान्वितौ कुष्ठान्विताः
द्वितीयाकुष्ठान्वितम् कुष्ठान्वितौ कुष्ठान्वितान्
तृतीयाकुष्ठान्वितेन कुष्ठान्विताभ्याम् कुष्ठान्वितैः कुष्ठान्वितेभिः
चतुर्थीकुष्ठान्विताय कुष्ठान्विताभ्याम् कुष्ठान्वितेभ्यः
पञ्चमीकुष्ठान्वितात् कुष्ठान्विताभ्याम् कुष्ठान्वितेभ्यः
षष्ठीकुष्ठान्वितस्य कुष्ठान्वितयोः कुष्ठान्वितानाम्
सप्तमीकुष्ठान्विते कुष्ठान्वितयोः कुष्ठान्वितेषु

समास कुष्ठान्वित

अव्यय ॰कुष्ठान्वितम् ॰कुष्ठान्वितात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria