Declension table of kuṣṭhānvita

Deva

MasculineSingularDualPlural
Nominativekuṣṭhānvitaḥ kuṣṭhānvitau kuṣṭhānvitāḥ
Vocativekuṣṭhānvita kuṣṭhānvitau kuṣṭhānvitāḥ
Accusativekuṣṭhānvitam kuṣṭhānvitau kuṣṭhānvitān
Instrumentalkuṣṭhānvitena kuṣṭhānvitābhyām kuṣṭhānvitaiḥ kuṣṭhānvitebhiḥ
Dativekuṣṭhānvitāya kuṣṭhānvitābhyām kuṣṭhānvitebhyaḥ
Ablativekuṣṭhānvitāt kuṣṭhānvitābhyām kuṣṭhānvitebhyaḥ
Genitivekuṣṭhānvitasya kuṣṭhānvitayoḥ kuṣṭhānvitānām
Locativekuṣṭhānvite kuṣṭhānvitayoḥ kuṣṭhānviteṣu

Compound kuṣṭhānvita -

Adverb -kuṣṭhānvitam -kuṣṭhānvitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria