सुबन्तावली ?कुण्ठयितव्य

Roma

पुमान्एकद्विबहु
प्रथमाकुण्ठयितव्यः कुण्ठयितव्यौ कुण्ठयितव्याः
सम्बोधनम्कुण्ठयितव्य कुण्ठयितव्यौ कुण्ठयितव्याः
द्वितीयाकुण्ठयितव्यम् कुण्ठयितव्यौ कुण्ठयितव्यान्
तृतीयाकुण्ठयितव्येन कुण्ठयितव्याभ्याम् कुण्ठयितव्यैः कुण्ठयितव्येभिः
चतुर्थीकुण्ठयितव्याय कुण्ठयितव्याभ्याम् कुण्ठयितव्येभ्यः
पञ्चमीकुण्ठयितव्यात् कुण्ठयितव्याभ्याम् कुण्ठयितव्येभ्यः
षष्ठीकुण्ठयितव्यस्य कुण्ठयितव्ययोः कुण्ठयितव्यानाम्
सप्तमीकुण्ठयितव्ये कुण्ठयितव्ययोः कुण्ठयितव्येषु

समास कुण्ठयितव्य

अव्यय ॰कुण्ठयितव्यम् ॰कुण्ठयितव्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria