Declension table of ?kuḍmalita

Deva

MasculineSingularDualPlural
Nominativekuḍmalitaḥ kuḍmalitau kuḍmalitāḥ
Vocativekuḍmalita kuḍmalitau kuḍmalitāḥ
Accusativekuḍmalitam kuḍmalitau kuḍmalitān
Instrumentalkuḍmalitena kuḍmalitābhyām kuḍmalitaiḥ kuḍmalitebhiḥ
Dativekuḍmalitāya kuḍmalitābhyām kuḍmalitebhyaḥ
Ablativekuḍmalitāt kuḍmalitābhyām kuḍmalitebhyaḥ
Genitivekuḍmalitasya kuḍmalitayoḥ kuḍmalitānām
Locativekuḍmalite kuḍmalitayoḥ kuḍmaliteṣu

Compound kuḍmalita -

Adverb -kuḍmalitam -kuḍmalitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria