सुबन्तावली ?कुड्मलितRoma |
---|
पुमान् | एक | द्वि | बहु |
---|---|---|---|
प्रथमा | कुड्मलितः | कुड्मलितौ | कुड्मलिताः |
सम्बोधनम् | कुड्मलित | कुड्मलितौ | कुड्मलिताः |
द्वितीया | कुड्मलितम् | कुड्मलितौ | कुड्मलितान् |
तृतीया | कुड्मलितेन | कुड्मलिताभ्याम् | कुड्मलितैः कुड्मलितेभिः |
चतुर्थी | कुड्मलिताय | कुड्मलिताभ्याम् | कुड्मलितेभ्यः |
पञ्चमी | कुड्मलितात् | कुड्मलिताभ्याम् | कुड्मलितेभ्यः |
षष्ठी | कुड्मलितस्य | कुड्मलितयोः | कुड्मलितानाम् |
सप्तमी | कुड्मलिते | कुड्मलितयोः | कुड्मलितेषु |