सुबन्तावली क्रोशमात्रावस्थिताRoma |
---|
स्त्री | एक | द्वि | बहु |
---|---|---|---|
प्रथमा | क्रोशमात्रावस्थिता | क्रोशमात्रावस्थिते | क्रोशमात्रावस्थिताः |
सम्बोधनम् | क्रोशमात्रावस्थिते | क्रोशमात्रावस्थिते | क्रोशमात्रावस्थिताः |
द्वितीया | क्रोशमात्रावस्थिताम् | क्रोशमात्रावस्थिते | क्रोशमात्रावस्थिताः |
तृतीया | क्रोशमात्रावस्थितया | क्रोशमात्रावस्थिताभ्याम् | क्रोशमात्रावस्थिताभिः |
चतुर्थी | क्रोशमात्रावस्थितायै | क्रोशमात्रावस्थिताभ्याम् | क्रोशमात्रावस्थिताभ्यः |
पञ्चमी | क्रोशमात्रावस्थितायाः | क्रोशमात्रावस्थिताभ्याम् | क्रोशमात्रावस्थिताभ्यः |
षष्ठी | क्रोशमात्रावस्थितायाः | क्रोशमात्रावस्थितयोः | क्रोशमात्रावस्थितानाम् |
सप्तमी | क्रोशमात्रावस्थितायाम् | क्रोशमात्रावस्थितयोः | क्रोशमात्रावस्थितासु |