सुबन्तावली ?क्रोशमात्रावस्थिता

Roma

स्त्रीएकद्विबहु
प्रथमाक्रोशमात्रावस्थिता क्रोशमात्रावस्थिते क्रोशमात्रावस्थिताः
सम्बोधनम्क्रोशमात्रावस्थिते क्रोशमात्रावस्थिते क्रोशमात्रावस्थिताः
द्वितीयाक्रोशमात्रावस्थिताम् क्रोशमात्रावस्थिते क्रोशमात्रावस्थिताः
तृतीयाक्रोशमात्रावस्थितया क्रोशमात्रावस्थिताभ्याम् क्रोशमात्रावस्थिताभिः
चतुर्थीक्रोशमात्रावस्थितायै क्रोशमात्रावस्थिताभ्याम् क्रोशमात्रावस्थिताभ्यः
पञ्चमीक्रोशमात्रावस्थितायाः क्रोशमात्रावस्थिताभ्याम् क्रोशमात्रावस्थिताभ्यः
षष्ठीक्रोशमात्रावस्थितायाः क्रोशमात्रावस्थितयोः क्रोशमात्रावस्थितानाम्
सप्तमीक्रोशमात्रावस्थितायाम् क्रोशमात्रावस्थितयोः क्रोशमात्रावस्थितासु

अव्यय ॰क्रोशमात्रावस्थितम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria