Declension table of ?krośamātrāvasthitā

Deva

FeminineSingularDualPlural
Nominativekrośamātrāvasthitā krośamātrāvasthite krośamātrāvasthitāḥ
Vocativekrośamātrāvasthite krośamātrāvasthite krośamātrāvasthitāḥ
Accusativekrośamātrāvasthitām krośamātrāvasthite krośamātrāvasthitāḥ
Instrumentalkrośamātrāvasthitayā krośamātrāvasthitābhyām krośamātrāvasthitābhiḥ
Dativekrośamātrāvasthitāyai krośamātrāvasthitābhyām krośamātrāvasthitābhyaḥ
Ablativekrośamātrāvasthitāyāḥ krośamātrāvasthitābhyām krośamātrāvasthitābhyaḥ
Genitivekrośamātrāvasthitāyāḥ krośamātrāvasthitayoḥ krośamātrāvasthitānām
Locativekrośamātrāvasthitāyām krośamātrāvasthitayoḥ krośamātrāvasthitāsu

Adverb -krośamātrāvasthitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria