Declension table of ?krīḍiṣyantī

Deva

FeminineSingularDualPlural
Nominativekrīḍiṣyantī krīḍiṣyantyau krīḍiṣyantyaḥ
Vocativekrīḍiṣyanti krīḍiṣyantyau krīḍiṣyantyaḥ
Accusativekrīḍiṣyantīm krīḍiṣyantyau krīḍiṣyantīḥ
Instrumentalkrīḍiṣyantyā krīḍiṣyantībhyām krīḍiṣyantībhiḥ
Dativekrīḍiṣyantyai krīḍiṣyantībhyām krīḍiṣyantībhyaḥ
Ablativekrīḍiṣyantyāḥ krīḍiṣyantībhyām krīḍiṣyantībhyaḥ
Genitivekrīḍiṣyantyāḥ krīḍiṣyantyoḥ krīḍiṣyantīnām
Locativekrīḍiṣyantyām krīḍiṣyantyoḥ krīḍiṣyantīṣu

Compound krīḍiṣyanti - krīḍiṣyantī -

Adverb -krīḍiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria