सुबन्तावली ?क्रीडिष्यन्ती

Roma

स्त्रीएकद्विबहु
प्रथमाक्रीडिष्यन्ती क्रीडिष्यन्त्यौ क्रीडिष्यन्त्यः
सम्बोधनम्क्रीडिष्यन्ति क्रीडिष्यन्त्यौ क्रीडिष्यन्त्यः
द्वितीयाक्रीडिष्यन्तीम् क्रीडिष्यन्त्यौ क्रीडिष्यन्तीः
तृतीयाक्रीडिष्यन्त्या क्रीडिष्यन्तीभ्याम् क्रीडिष्यन्तीभिः
चतुर्थीक्रीडिष्यन्त्यै क्रीडिष्यन्तीभ्याम् क्रीडिष्यन्तीभ्यः
पञ्चमीक्रीडिष्यन्त्याः क्रीडिष्यन्तीभ्याम् क्रीडिष्यन्तीभ्यः
षष्ठीक्रीडिष्यन्त्याः क्रीडिष्यन्त्योः क्रीडिष्यन्तीनाम्
सप्तमीक्रीडिष्यन्त्याम् क्रीडिष्यन्त्योः क्रीडिष्यन्तीषु

समास क्रीडिष्यन्ति क्रीडिष्यन्ती

अव्यय ॰क्रीडिष्यन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria