Declension table of ?krīḍiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativekrīḍiṣyamāṇaḥ krīḍiṣyamāṇau krīḍiṣyamāṇāḥ
Vocativekrīḍiṣyamāṇa krīḍiṣyamāṇau krīḍiṣyamāṇāḥ
Accusativekrīḍiṣyamāṇam krīḍiṣyamāṇau krīḍiṣyamāṇān
Instrumentalkrīḍiṣyamāṇena krīḍiṣyamāṇābhyām krīḍiṣyamāṇaiḥ krīḍiṣyamāṇebhiḥ
Dativekrīḍiṣyamāṇāya krīḍiṣyamāṇābhyām krīḍiṣyamāṇebhyaḥ
Ablativekrīḍiṣyamāṇāt krīḍiṣyamāṇābhyām krīḍiṣyamāṇebhyaḥ
Genitivekrīḍiṣyamāṇasya krīḍiṣyamāṇayoḥ krīḍiṣyamāṇānām
Locativekrīḍiṣyamāṇe krīḍiṣyamāṇayoḥ krīḍiṣyamāṇeṣu

Compound krīḍiṣyamāṇa -

Adverb -krīḍiṣyamāṇam -krīḍiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria