Declension table of ?krīḍayantī

Deva

FeminineSingularDualPlural
Nominativekrīḍayantī krīḍayantyau krīḍayantyaḥ
Vocativekrīḍayanti krīḍayantyau krīḍayantyaḥ
Accusativekrīḍayantīm krīḍayantyau krīḍayantīḥ
Instrumentalkrīḍayantyā krīḍayantībhyām krīḍayantībhiḥ
Dativekrīḍayantyai krīḍayantībhyām krīḍayantībhyaḥ
Ablativekrīḍayantyāḥ krīḍayantībhyām krīḍayantībhyaḥ
Genitivekrīḍayantyāḥ krīḍayantyoḥ krīḍayantīnām
Locativekrīḍayantyām krīḍayantyoḥ krīḍayantīṣu

Compound krīḍayanti - krīḍayantī -

Adverb -krīḍayanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria