Declension table of krīḍanaka

Deva

MasculineSingularDualPlural
Nominativekrīḍanakaḥ krīḍanakau krīḍanakāḥ
Vocativekrīḍanaka krīḍanakau krīḍanakāḥ
Accusativekrīḍanakam krīḍanakau krīḍanakān
Instrumentalkrīḍanakena krīḍanakābhyām krīḍanakaiḥ krīḍanakebhiḥ
Dativekrīḍanakāya krīḍanakābhyām krīḍanakebhyaḥ
Ablativekrīḍanakāt krīḍanakābhyām krīḍanakebhyaḥ
Genitivekrīḍanakasya krīḍanakayoḥ krīḍanakānām
Locativekrīḍanake krīḍanakayoḥ krīḍanakeṣu

Compound krīḍanaka -

Adverb -krīḍanakam -krīḍanakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria