सुबन्तावली क्रीडनक

Roma

पुमान्एकद्विबहु
प्रथमाक्रीडनकः क्रीडनकौ क्रीडनकाः
सम्बोधनम्क्रीडनक क्रीडनकौ क्रीडनकाः
द्वितीयाक्रीडनकम् क्रीडनकौ क्रीडनकान्
तृतीयाक्रीडनकेन क्रीडनकाभ्याम् क्रीडनकैः क्रीडनकेभिः
चतुर्थीक्रीडनकाय क्रीडनकाभ्याम् क्रीडनकेभ्यः
पञ्चमीक्रीडनकात् क्रीडनकाभ्याम् क्रीडनकेभ्यः
षष्ठीक्रीडनकस्य क्रीडनकयोः क्रीडनकानाम्
सप्तमीक्रीडनके क्रीडनकयोः क्रीडनकेषु

समास क्रीडनक

अव्यय ॰क्रीडनकम् ॰क्रीडनकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria