Declension table of ?kranditavya

Deva

MasculineSingularDualPlural
Nominativekranditavyaḥ kranditavyau kranditavyāḥ
Vocativekranditavya kranditavyau kranditavyāḥ
Accusativekranditavyam kranditavyau kranditavyān
Instrumentalkranditavyena kranditavyābhyām kranditavyaiḥ kranditavyebhiḥ
Dativekranditavyāya kranditavyābhyām kranditavyebhyaḥ
Ablativekranditavyāt kranditavyābhyām kranditavyebhyaḥ
Genitivekranditavyasya kranditavyayoḥ kranditavyānām
Locativekranditavye kranditavyayoḥ kranditavyeṣu

Compound kranditavya -

Adverb -kranditavyam -kranditavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria