सुबन्तावली ?क्रन्दितव्य

Roma

पुमान्एकद्विबहु
प्रथमाक्रन्दितव्यः क्रन्दितव्यौ क्रन्दितव्याः
सम्बोधनम्क्रन्दितव्य क्रन्दितव्यौ क्रन्दितव्याः
द्वितीयाक्रन्दितव्यम् क्रन्दितव्यौ क्रन्दितव्यान्
तृतीयाक्रन्दितव्येन क्रन्दितव्याभ्याम् क्रन्दितव्यैः क्रन्दितव्येभिः
चतुर्थीक्रन्दितव्याय क्रन्दितव्याभ्याम् क्रन्दितव्येभ्यः
पञ्चमीक्रन्दितव्यात् क्रन्दितव्याभ्याम् क्रन्दितव्येभ्यः
षष्ठीक्रन्दितव्यस्य क्रन्दितव्ययोः क्रन्दितव्यानाम्
सप्तमीक्रन्दितव्ये क्रन्दितव्ययोः क्रन्दितव्येषु

समास क्रन्दितव्य

अव्यय ॰क्रन्दितव्यम् ॰क्रन्दितव्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria