Declension table of ?kramiṣyantī

Deva

FeminineSingularDualPlural
Nominativekramiṣyantī kramiṣyantyau kramiṣyantyaḥ
Vocativekramiṣyanti kramiṣyantyau kramiṣyantyaḥ
Accusativekramiṣyantīm kramiṣyantyau kramiṣyantīḥ
Instrumentalkramiṣyantyā kramiṣyantībhyām kramiṣyantībhiḥ
Dativekramiṣyantyai kramiṣyantībhyām kramiṣyantībhyaḥ
Ablativekramiṣyantyāḥ kramiṣyantībhyām kramiṣyantībhyaḥ
Genitivekramiṣyantyāḥ kramiṣyantyoḥ kramiṣyantīnām
Locativekramiṣyantyām kramiṣyantyoḥ kramiṣyantīṣu

Compound kramiṣyanti - kramiṣyantī -

Adverb -kramiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria