सुबन्तावली ?क्रमिष्यन्ती

Roma

स्त्रीएकद्विबहु
प्रथमाक्रमिष्यन्ती क्रमिष्यन्त्यौ क्रमिष्यन्त्यः
सम्बोधनम्क्रमिष्यन्ति क्रमिष्यन्त्यौ क्रमिष्यन्त्यः
द्वितीयाक्रमिष्यन्तीम् क्रमिष्यन्त्यौ क्रमिष्यन्तीः
तृतीयाक्रमिष्यन्त्या क्रमिष्यन्तीभ्याम् क्रमिष्यन्तीभिः
चतुर्थीक्रमिष्यन्त्यै क्रमिष्यन्तीभ्याम् क्रमिष्यन्तीभ्यः
पञ्चमीक्रमिष्यन्त्याः क्रमिष्यन्तीभ्याम् क्रमिष्यन्तीभ्यः
षष्ठीक्रमिष्यन्त्याः क्रमिष्यन्त्योः क्रमिष्यन्तीनाम्
सप्तमीक्रमिष्यन्त्याम् क्रमिष्यन्त्योः क्रमिष्यन्तीषु

समास क्रमिष्यन्ति क्रमिष्यन्ती

अव्यय ॰क्रमिष्यन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria