Declension table of kopayiṣyantīDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | kopayiṣyantī | kopayiṣyantyau | kopayiṣyantyaḥ |
Vocative | kopayiṣyanti | kopayiṣyantyau | kopayiṣyantyaḥ |
Accusative | kopayiṣyantīm | kopayiṣyantyau | kopayiṣyantīḥ |
Instrumental | kopayiṣyantyā | kopayiṣyantībhyām | kopayiṣyantībhiḥ |
Dative | kopayiṣyantyai | kopayiṣyantībhyām | kopayiṣyantībhyaḥ |
Ablative | kopayiṣyantyāḥ | kopayiṣyantībhyām | kopayiṣyantībhyaḥ |
Genitive | kopayiṣyantyāḥ | kopayiṣyantyoḥ | kopayiṣyantīnām |
Locative | kopayiṣyantyām | kopayiṣyantyoḥ | kopayiṣyantīṣu |