सुबन्तावली ?कोपयिष्यन्ती

Roma

स्त्रीएकद्विबहु
प्रथमाकोपयिष्यन्ती कोपयिष्यन्त्यौ कोपयिष्यन्त्यः
सम्बोधनम्कोपयिष्यन्ति कोपयिष्यन्त्यौ कोपयिष्यन्त्यः
द्वितीयाकोपयिष्यन्तीम् कोपयिष्यन्त्यौ कोपयिष्यन्तीः
तृतीयाकोपयिष्यन्त्या कोपयिष्यन्तीभ्याम् कोपयिष्यन्तीभिः
चतुर्थीकोपयिष्यन्त्यै कोपयिष्यन्तीभ्याम् कोपयिष्यन्तीभ्यः
पञ्चमीकोपयिष्यन्त्याः कोपयिष्यन्तीभ्याम् कोपयिष्यन्तीभ्यः
षष्ठीकोपयिष्यन्त्याः कोपयिष्यन्त्योः कोपयिष्यन्तीनाम्
सप्तमीकोपयिष्यन्त्याम् कोपयिष्यन्त्योः कोपयिष्यन्तीषु

समास कोपयिष्यन्ति कोपयिष्यन्ती

अव्यय ॰कोपयिष्यन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria