Declension table of ?knūyiṣyantī

Deva

FeminineSingularDualPlural
Nominativeknūyiṣyantī knūyiṣyantyau knūyiṣyantyaḥ
Vocativeknūyiṣyanti knūyiṣyantyau knūyiṣyantyaḥ
Accusativeknūyiṣyantīm knūyiṣyantyau knūyiṣyantīḥ
Instrumentalknūyiṣyantyā knūyiṣyantībhyām knūyiṣyantībhiḥ
Dativeknūyiṣyantyai knūyiṣyantībhyām knūyiṣyantībhyaḥ
Ablativeknūyiṣyantyāḥ knūyiṣyantībhyām knūyiṣyantībhyaḥ
Genitiveknūyiṣyantyāḥ knūyiṣyantyoḥ knūyiṣyantīnām
Locativeknūyiṣyantyām knūyiṣyantyoḥ knūyiṣyantīṣu

Compound knūyiṣyanti - knūyiṣyantī -

Adverb -knūyiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria