सुबन्तावली ?क्नूयिष्यन्ती

Roma

स्त्रीएकद्विबहु
प्रथमाक्नूयिष्यन्ती क्नूयिष्यन्त्यौ क्नूयिष्यन्त्यः
सम्बोधनम्क्नूयिष्यन्ति क्नूयिष्यन्त्यौ क्नूयिष्यन्त्यः
द्वितीयाक्नूयिष्यन्तीम् क्नूयिष्यन्त्यौ क्नूयिष्यन्तीः
तृतीयाक्नूयिष्यन्त्या क्नूयिष्यन्तीभ्याम् क्नूयिष्यन्तीभिः
चतुर्थीक्नूयिष्यन्त्यै क्नूयिष्यन्तीभ्याम् क्नूयिष्यन्तीभ्यः
पञ्चमीक्नूयिष्यन्त्याः क्नूयिष्यन्तीभ्याम् क्नूयिष्यन्तीभ्यः
षष्ठीक्नूयिष्यन्त्याः क्नूयिष्यन्त्योः क्नूयिष्यन्तीनाम्
सप्तमीक्नूयिष्यन्त्याम् क्नूयिष्यन्त्योः क्नूयिष्यन्तीषु

समास क्नूयिष्यन्ति क्नूयिष्यन्ती

अव्यय ॰क्नूयिष्यन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria