Declension table of ?klībeṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativeklībeṣyamāṇaḥ klībeṣyamāṇau klībeṣyamāṇāḥ
Vocativeklībeṣyamāṇa klībeṣyamāṇau klībeṣyamāṇāḥ
Accusativeklībeṣyamāṇam klībeṣyamāṇau klībeṣyamāṇān
Instrumentalklībeṣyamāṇena klībeṣyamāṇābhyām klībeṣyamāṇaiḥ klībeṣyamāṇebhiḥ
Dativeklībeṣyamāṇāya klībeṣyamāṇābhyām klībeṣyamāṇebhyaḥ
Ablativeklībeṣyamāṇāt klībeṣyamāṇābhyām klībeṣyamāṇebhyaḥ
Genitiveklībeṣyamāṇasya klībeṣyamāṇayoḥ klībeṣyamāṇānām
Locativeklībeṣyamāṇe klībeṣyamāṇayoḥ klībeṣyamāṇeṣu

Compound klībeṣyamāṇa -

Adverb -klībeṣyamāṇam -klībeṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria